Original

निहतान्दानवान्दृष्ट्वा त्रिदशा मुनिपुंगवम् ।तुष्टुवुर्विविधैर्वाक्यैरिदं चैवाब्रुवन्वचः ॥ १३ ॥

Segmented

निहतान् दानवान् दृष्ट्वा त्रिदशा मुनि-पुंगवम् तुष्टुवुः विविधैः वाक्यैः इदम् च एव अब्रुवन् वचः

Analysis

Word Lemma Parse
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
दानवान् दानव pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
त्रिदशा त्रिदश pos=n,g=m,c=1,n=p
मुनि मुनि pos=n,comp=y
पुंगवम् पुंगव pos=n,g=m,c=2,n=s
तुष्टुवुः स्तु pos=v,p=3,n=p,l=lit
विविधैः विविध pos=a,g=n,c=3,n=p
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
वचः वचस् pos=n,g=n,c=2,n=s