Original

हतशेषास्ततः केचित्कालेया मनुजोत्तम ।विदार्य वसुधां देवीं पातालतलमाश्रिताः ॥ १२ ॥

Segmented

हत-शेषाः ततः केचित् कालेया मनुज-उत्तम विदार्य वसुधाम् देवीम् पाताल-तलम् आश्रिताः

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
शेषाः शेष pos=n,g=m,c=1,n=p
ततः ततस् pos=i
केचित् कश्चित् pos=n,g=m,c=1,n=p
कालेया कालेय pos=n,g=m,c=1,n=p
मनुज मनुज pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
विदार्य विदारय् pos=vi
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
देवीम् देवी pos=n,g=f,c=2,n=s
पाताल पाताल pos=n,comp=y
तलम् तल pos=n,g=m,c=2,n=s
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part