Original

ते हेमनिष्काभरणाः कुण्डलाङ्गदधारिणः ।निहत्य बह्वशोभन्त पुष्पिता इव किंशुकाः ॥ ११ ॥

Segmented

ते हेम-निष्क-आभरणाः कुण्डल-अङ्गद-धारिणः निहत्य बहु अशोभन्त पुष्पिता इव किंशुकाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हेम हेमन् pos=n,comp=y
निष्क निष्क pos=n,comp=y
आभरणाः आभरण pos=n,g=m,c=1,n=p
कुण्डल कुण्डल pos=n,comp=y
अङ्गद अङ्गद pos=n,comp=y
धारिणः धारिन् pos=a,g=m,c=1,n=p
निहत्य निहन् pos=vi
बहु बहु pos=a,g=n,c=2,n=s
अशोभन्त शुभ् pos=v,p=3,n=p,l=lan
पुष्पिता पुष्पित pos=a,g=m,c=1,n=p
इव इव pos=i
किंशुकाः किंशुक pos=n,g=m,c=1,n=p