Original

ते पूर्वं तपसा दग्धा मुनिभिर्भावितात्मभिः ।यतमानाः परं शक्त्या त्रिदशैर्विनिषूदिताः ॥ १० ॥

Segmented

ते पूर्वम् तपसा दग्धा मुनिभिः भावितात्मभिः यतमानाः परम् शक्त्या त्रिदशैः विनिषूदिताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
पूर्वम् पूर्वम् pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
दग्धा दह् pos=va,g=m,c=1,n=p,f=part
मुनिभिः मुनि pos=n,g=m,c=3,n=p
भावितात्मभिः भावितात्मन् pos=a,g=m,c=3,n=p
यतमानाः यत् pos=va,g=m,c=1,n=p,f=part
परम् पर pos=n,g=n,c=2,n=s
शक्त्या शक्ति pos=n,g=f,c=3,n=s
त्रिदशैः त्रिदश pos=n,g=m,c=3,n=p
विनिषूदिताः विनिषूदय् pos=va,g=m,c=1,n=p,f=part