Original

लोमश उवाच ।समुद्रं स समासाद्य वारुणिर्भगवानृषिः ।उवाच सहितान्देवानृषींश्चैव समागतान् ॥ १ ॥

Segmented

लोमश उवाच समुद्रम् स समासाद्य वारुणिः भगवान् ऋषिः उवाच सहितान् देवान् ऋषींः च एव समागतान्

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
समासाद्य समासादय् pos=vi
वारुणिः वारुणि pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सहितान् सहित pos=a,g=m,c=2,n=p
देवान् देव pos=n,g=m,c=2,n=p
ऋषींः ऋषि pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
समागतान् समागम् pos=va,g=m,c=2,n=p,f=part