Original

तं निवारयितुं शक्तो नान्यः कश्चिद्द्विजोत्तम ।ऋते त्वां हि महाभाग तस्मादेनं निवारय ॥ ९ ॥

Segmented

तम् निवारयितुम् शक्तो न अन्यः कश्चिद् द्विज-उत्तम ऋते त्वाम् हि महाभाग तस्माद् एनम् निवारय

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
निवारयितुम् निवारय् pos=vi
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
द्विज द्विज pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
ऋते ऋते pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
हि हि pos=i
महाभाग महाभाग pos=a,g=m,c=8,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
निवारय निवारय् pos=v,p=2,n=s,l=lot