Original

देवा ऊचुः ।सूर्याचन्द्रमसोर्मार्गं नक्षत्राणां गतिं तथा ।शैलराजो वृणोत्येष विन्ध्यः क्रोधवशानुगः ॥ ८ ॥

Segmented

देवा ऊचुः सूर्या-चन्द्रमसोः मार्गम् नक्षत्राणाम् गतिम् तथा शैल-राजः वृणोति एष विन्ध्यः क्रोध-वश-अनुगः

Analysis

Word Lemma Parse
देवा देव pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
सूर्या सूर्या pos=n,comp=y
चन्द्रमसोः चन्द्रमस् pos=n,g=m,c=6,n=d
मार्गम् मार्ग pos=n,g=m,c=2,n=s
नक्षत्राणाम् नक्षत्र pos=n,g=n,c=6,n=p
गतिम् गति pos=n,g=f,c=2,n=s
तथा तथा pos=i
शैल शैल pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
वृणोति वृ pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
विन्ध्यः विन्ध्य pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
वश वश pos=n,comp=y
अनुगः अनुग pos=a,g=m,c=1,n=s