Original

अथाभिजग्मुर्मुनिमाश्रमस्थं तपस्विनं धर्मभृतां वरिष्ठम् ।अगस्त्यमत्यद्भुतवीर्यदीप्तं तं चार्थमूचुः सहिताः सुरास्ते ॥ ७ ॥

Segmented

अथ अभिजग्मुः मुनिम् आश्रम-स्थम् तपस्विनम् धर्म-भृताम् वरिष्ठम् अगस्त्यम् अत्यद्भुत-वीर्य-दीप्तम् तम् च अर्थम् ऊचुः सहिताः सुरास् ते

Analysis

Word Lemma Parse
अथ अथ pos=i
अभिजग्मुः अभिगम् pos=v,p=3,n=p,l=lit
मुनिम् मुनि pos=n,g=m,c=2,n=s
आश्रम आश्रम pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
तपस्विनम् तपस्विन् pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरिष्ठम् वरिष्ठ pos=a,g=m,c=2,n=s
अगस्त्यम् अगस्त्य pos=n,g=m,c=2,n=s
अत्यद्भुत अत्यद्भुत pos=a,comp=y
वीर्य वीर्य pos=n,comp=y
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
सहिताः सहित pos=a,g=m,c=1,n=p
सुरास् सुर pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p