Original

ततो देवाः सहिताः सर्व एव सेन्द्राः समागम्य महाद्रिराजम् ।निवारयामासुरुपायतस्तं न च स्म तेषां वचनं चकार ॥ ६ ॥

Segmented

ततो देवाः सहिताः सर्व एव स इन्द्राः समागम्य महा-अद्रि-राजम् निवारयामासुः उपायतस् तम् न च स्म तेषाम् वचनम् चकार

Analysis

Word Lemma Parse
ततो ततस् pos=i
देवाः देव pos=n,g=m,c=1,n=p
सहिताः सहित pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
pos=i
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
समागम्य समागम् pos=vi
महा महत् pos=a,comp=y
अद्रि अद्रि pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
निवारयामासुः निवारय् pos=v,p=3,n=p,l=lit
उपायतस् उपायतस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
pos=i
pos=i
स्म स्म pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
वचनम् वचन pos=n,g=n,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit