Original

एवमुक्तस्ततः क्रोधात्प्रवृद्धः सहसाचलः ।सूर्याचन्द्रमसोर्मार्गं रोद्धुमिच्छन्परंतप ॥ ५ ॥

Segmented

एवम् उक्तस् ततः क्रोधात् प्रवृद्धः सहसा अचलः सूर्या-चन्द्रमसोः मार्गम् रोद्धुम् इच्छन् परंतप

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
ततः ततस् pos=i
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
प्रवृद्धः प्रवृध् pos=va,g=m,c=1,n=s,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
अचलः अचल pos=n,g=m,c=1,n=s
सूर्या सूर्या pos=n,comp=y
चन्द्रमसोः चन्द्रमस् pos=n,g=m,c=6,n=d
मार्गम् मार्ग pos=n,g=m,c=2,n=s
रोद्धुम् रुध् pos=vi
इच्छन् इष् pos=va,g=m,c=1,n=s,f=part
परंतप परंतप pos=a,g=m,c=8,n=s