Original

एवमुक्तस्ततः सूर्यः शैलेन्द्रं प्रत्यभाषत ।नाहमात्मेच्छया शैल करोम्येनं प्रदक्षिणम् ।एष मार्गः प्रदिष्टो मे येनेदं निर्मितं जगत् ॥ ४ ॥

Segmented

एवम् उक्तस् ततः सूर्यः शैलेन्द्रम् प्रत्यभाषत न अहम् आत्म-इच्छया शैल करोमि एनम् प्रदक्षिणम् एष मार्गः प्रदिष्टो मे येन इदम् निर्मितम् जगत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
ततः ततस् pos=i
सूर्यः सूर्य pos=n,g=m,c=1,n=s
शैलेन्द्रम् शैलेन्द्र pos=n,g=m,c=2,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
pos=i
अहम् मद् pos=n,g=,c=1,n=s
आत्म आत्मन् pos=n,comp=y
इच्छया इच्छा pos=n,g=f,c=3,n=s
शैल शैल pos=n,g=m,c=8,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
एनम् एनद् pos=n,g=m,c=2,n=s
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
एष एतद् pos=n,g=m,c=1,n=s
मार्गः मार्ग pos=n,g=m,c=1,n=s
प्रदिष्टो प्रदिश् pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
येन यद् pos=n,g=m,c=3,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
निर्मितम् निर्मा pos=va,g=n,c=1,n=s,f=part
जगत् जगन्त् pos=n,g=n,c=1,n=s