Original

तं तु दृष्ट्वा तथा विन्ध्यः शैलः सूर्यमथाब्रवीत् ।यथा हि मेरुर्भवता नित्यशः परिगम्यते ।प्रदक्षिणं च क्रियते मामेवं कुरु भास्कर ॥ ३ ॥

Segmented

तम् तु दृष्ट्वा तथा विन्ध्यः शैलः सूर्यम् अथ अब्रवीत् यथा हि मेरुः भवता नित्यशः परिगम्यते प्रदक्षिणम् च क्रियते माम् एवम् कुरु भास्कर

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
तथा तथा pos=i
विन्ध्यः विन्ध्य pos=n,g=m,c=1,n=s
शैलः शैल pos=n,g=m,c=1,n=s
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
यथा यथा pos=i
हि हि pos=i
मेरुः मेरु pos=n,g=m,c=1,n=s
भवता भू pos=va,g=m,c=3,n=s,f=part
नित्यशः नित्यशस् pos=i
परिगम्यते परिगम् pos=v,p=3,n=s,l=lat
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
pos=i
क्रियते कृ pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
एवम् एवम् pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
भास्कर भास्कर pos=n,g=m,c=8,n=s