Original

हसन्तमिव फेनौघैः स्खलन्तं कन्दरेषु च ।नानाग्राहसमाकीर्णं नानाद्विजगणायुतम् ॥ २२ ॥

Segmented

हसन्तम् इव फेन-ओघैः स्खलन्तम् कन्दरेषु च नाना ग्राह-समाकीर्णम् नाना द्विज-गण-आयुतम्

Analysis

Word Lemma Parse
हसन्तम् हस् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
फेन फेन pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
स्खलन्तम् स्खल् pos=va,g=m,c=2,n=s,f=part
कन्दरेषु कन्दर pos=n,g=m,c=7,n=p
pos=i
नाना नाना pos=i
ग्राह ग्राह pos=n,comp=y
समाकीर्णम् समाकृ pos=va,g=m,c=2,n=s,f=part
नाना नाना pos=i
द्विज द्विज pos=n,comp=y
गण गण pos=n,comp=y
आयुतम् आयुत pos=a,g=m,c=2,n=s