Original

ततोऽभ्यगच्छन्सहिताः समुद्रं भीमनिस्वनम् ।नृत्यन्तमिव चोर्मीभिर्वल्गन्तमिव वायुना ॥ २१ ॥

Segmented

ततो ऽभ्यगच्छन् सहिताः समुद्रम् भीम-निस्वनम् नृत्यन्तम् इव चोर्मीभिः वल्गन्तम् इव

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभ्यगच्छन् अभिगम् pos=v,p=3,n=p,l=lan
सहिताः सहित pos=a,g=m,c=1,n=p
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
निस्वनम् निस्वन pos=n,g=m,c=2,n=s
नृत्यन्तम् नृत् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
चोर्मीभिः वल्ग् pos=va,g=m,c=2,n=s,f=part
वल्गन्तम् इव pos=i
इव वायु pos=n,g=m,c=3,n=s