Original

मनुष्योरगगन्धर्वयक्षकिंपुरुषास्तथा ।अनुजग्मुर्महात्मानं द्रष्टुकामास्तदद्भुतम् ॥ २० ॥

Segmented

मनुष्य-उरग-गन्धर्व-यक्ष-किम्पुरुषाः तथा अनुजग्मुः महात्मानम् द्रष्टु-कामाः तद् अद्भुतम्

Analysis

Word Lemma Parse
मनुष्य मनुष्य pos=n,comp=y
उरग उरग pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
यक्ष यक्ष pos=n,comp=y
किम्पुरुषाः किम्पुरुष pos=n,g=m,c=1,n=p
तथा तथा pos=i
अनुजग्मुः अनुगम् pos=v,p=3,n=p,l=lit
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
द्रष्टु द्रष्टु pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
तद् तद् pos=n,g=n,c=2,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=2,n=s