Original

लोमश उवाच ।अद्रिराजं महाशैलं मरुं कनकपर्वतम् ।उदयास्तमये भानुः प्रदक्षिणमवर्तत ॥ २ ॥

Segmented

लोमश उवाच अद्रि-राजम् महा-शैलम् मरुम् कनकपर्वतम् उदय-अस्तमये भानुः प्रदक्षिणम् अवर्तत

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अद्रि अद्रि pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
शैलम् शैल pos=n,g=m,c=2,n=s
मरुम् मरु pos=n,g=m,c=2,n=s
कनकपर्वतम् कनकपर्वत pos=n,g=m,c=2,n=s
उदय उदय pos=n,comp=y
अस्तमये अस्तमय pos=n,g=m,c=7,n=s
भानुः भानु pos=n,g=m,c=1,n=s
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan