Original

एवमुक्त्वा ततोऽगच्छत्समुद्रं सरितां पतिम् ।ऋषिभिश्च तपःसिद्धैः सार्धं देवैश्च सुव्रतः ॥ १९ ॥

Segmented

एवम् उक्त्वा ततो ऽगच्छत् समुद्रम् सरिताम् पतिम् ऋषिभिः च तपः-सिद्धैः सार्धम् देवैः च सुव्रतः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततो ततस् pos=i
ऽगच्छत् गम् pos=v,p=3,n=s,l=lan
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
सरिताम् सरित् pos=n,g=f,c=6,n=p
पतिम् पति pos=n,g=m,c=2,n=s
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
pos=i
तपः तपस् pos=n,comp=y
सिद्धैः सिध् pos=va,g=m,c=3,n=p,f=part
सार्धम् सार्धम् pos=i
देवैः देव pos=n,g=m,c=3,n=p
pos=i
सुव्रतः सुव्रत pos=a,g=m,c=1,n=s