Original

त्रिदशानां वचः श्रुत्वा तथेति मुनिरब्रवीत् ।करिष्ये भवतां कामं लोकानां च महत्सुखम् ॥ १८ ॥

Segmented

त्रिदशानाम् वचः श्रुत्वा तथा इति मुनिः अब्रवीत् करिष्ये भवताम् कामम् लोकानाम् च महत् सुखम्

Analysis

Word Lemma Parse
त्रिदशानाम् त्रिदश pos=n,g=m,c=6,n=p
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तथा तथा pos=i
इति इति pos=i
मुनिः मुनि pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
करिष्ये कृ pos=v,p=1,n=s,l=lrt
भवताम् भवत् pos=a,g=m,c=6,n=p
कामम् काम pos=n,g=m,c=2,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
pos=i
महत् महत् pos=a,g=n,c=2,n=s
सुखम् सुख pos=n,g=n,c=2,n=s