Original

एवं त्वयेच्छाम कृतं महर्षे महार्णवं पीयमानं महात्मन् ।ततो वधिष्याम सहानुबन्धान्कालेयसंज्ञान्सुरविद्विषस्तान् ॥ १७ ॥

Segmented

एवम् त्वया इच्छाम कृतम् महा-ऋषे महा-अर्णवम् पीयमानम् महात्मन् ततो वधिष्याम सह अनुबन्धान् कालेय-संज्ञान् सुर-विद्विः तान्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
इच्छाम इष् pos=v,p=1,n=p,l=lot
कृतम् कृत pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
पीयमानम् पा pos=va,g=m,c=2,n=s,f=part
महात्मन् महात्मन् pos=a,g=m,c=8,n=s
ततो ततस् pos=i
वधिष्याम वध् pos=v,p=1,n=p,l=lrn
सह सह pos=i
अनुबन्धान् अनुबन्ध pos=n,g=m,c=2,n=p
कालेय कालेय pos=n,comp=y
संज्ञान् संज्ञा pos=n,g=m,c=2,n=p
सुर सुर pos=n,comp=y
विद्विः विद्विष् pos=a,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p