Original

त्रिदशानां वचः श्रुत्वा मैत्रावरुणिरब्रवीत् ।किमर्थमभियाताः स्थ वरं मत्तः किमिच्छथ ।एवमुक्तास्ततस्तेन देवास्तं मुनिमब्रुवन् ॥ १६ ॥

Segmented

त्रिदशानाम् वचः श्रुत्वा मैत्रावरुणिः अब्रवीत् किमर्थम् अभियाताः स्थ वरम् मत्तः किम् इच्छथ एवम् उक्तास् ततस् तेन देवास् तम् मुनिम् अब्रुवन्

Analysis

Word Lemma Parse
त्रिदशानाम् त्रिदश pos=n,g=m,c=6,n=p
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
मैत्रावरुणिः मैत्रावरुणि pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
किमर्थम् किमर्थ pos=a,g=m,c=2,n=s
अभियाताः अभिया pos=va,g=m,c=1,n=p,f=part
स्थ अस् pos=v,p=2,n=p,l=lat
वरम् वर pos=n,g=m,c=2,n=s
मत्तः मद् pos=n,g=m,c=5,n=s
किम् pos=n,g=n,c=2,n=s
इच्छथ इष् pos=v,p=2,n=p,l=lat
एवम् एवम् pos=i
उक्तास् वच् pos=va,g=m,c=1,n=p,f=part
ततस् ततस् pos=i
तेन तद् pos=n,g=m,c=3,n=s
देवास् देव pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
मुनिम् मुनि pos=n,g=m,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan