Original

कालेयास्तु यथा राजन्सुरैः सर्वैर्निषूदिताः ।अगस्त्याद्वरमासाद्य तन्मे निगदतः शृणु ॥ १५ ॥

Segmented

कालेयास् तु यथा राजन् सुरैः सर्वैः निषूदिताः अगस्त्याद् वरम् आसाद्य तन् मे निगदतः शृणु

Analysis

Word Lemma Parse
कालेयास् कालेय pos=n,g=m,c=1,n=p
तु तु pos=i
यथा यथा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
सुरैः सुर pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
निषूदिताः निषूदय् pos=va,g=m,c=1,n=p,f=part
अगस्त्याद् अगस्त्य pos=n,g=m,c=5,n=s
वरम् वर pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
तन् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
निगदतः निगद् pos=va,g=m,c=6,n=s,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot