Original

एतत्ते सर्वमाख्यातं यथा विन्ध्यो न वर्धते ।अगस्त्यस्य प्रभावेन यन्मां त्वं परिपृच्छसि ॥ १४ ॥

Segmented

एतत् ते सर्वम् आख्यातम् यथा विन्ध्यो न वर्धते अगस्त्यस्य प्रभावेन यन् माम् त्वम् परिपृच्छसि

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i
विन्ध्यो विन्ध्य pos=n,g=m,c=1,n=s
pos=i
वर्धते वृध् pos=v,p=3,n=s,l=lat
अगस्त्यस्य अगस्त्य pos=n,g=m,c=6,n=s
प्रभावेन प्रभाव pos=n,g=m,c=3,n=s
यन् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
परिपृच्छसि परिप्रच्छ् pos=v,p=2,n=s,l=lat