Original

एवं स समयं कृत्वा विन्ध्येनामित्रकर्शन ।अद्यापि दक्षिणाद्देशाद्वारुणिर्न निवर्तते ॥ १३ ॥

Segmented

एवम् स समयम् कृत्वा विन्ध्येन अमित्र-कर्शनैः अद्य अपि दक्षिणाद् देशाद् वारुणिः न निवर्तते

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
समयम् समय pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
विन्ध्येन विन्ध्य pos=n,g=m,c=3,n=s
अमित्र अमित्र pos=n,comp=y
कर्शनैः कर्शन pos=a,g=m,c=8,n=s
अद्य अद्य pos=i
अपि अपि pos=i
दक्षिणाद् दक्षिण pos=a,g=m,c=5,n=s
देशाद् देश pos=n,g=m,c=5,n=s
वारुणिः वारुणि pos=n,g=m,c=1,n=s
pos=i
निवर्तते निवृत् pos=v,p=3,n=s,l=lat