Original

यावदागमनं मह्यं तावत्त्वं प्रतिपालय ।निवृत्ते मयि शैलेन्द्र ततो वर्धस्व कामतः ॥ १२ ॥

Segmented

यावत् आगमनम् मह्यम् तावत् त्वम् प्रतिपालय निवृत्ते मयि शैल-इन्द्र ततो वर्धस्व कामतः

Analysis

Word Lemma Parse
यावत् यावत् pos=i
आगमनम् आगमन pos=n,g=n,c=1,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
तावत् तावत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रतिपालय प्रतिपालय् pos=v,p=2,n=s,l=lot
निवृत्ते निवृत् pos=va,g=m,c=7,n=s,f=part
मयि मद् pos=n,g=,c=7,n=s
शैल शैल pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
ततो ततस् pos=i
वर्धस्व वृध् pos=v,p=2,n=s,l=lot
कामतः काम pos=n,g=m,c=5,n=s