Original

मार्गमिच्छाम्यहं दत्तं भवता पर्वतोत्तम ।दक्षिणामभिगन्तास्मि दिशं कार्येण केनचित् ॥ ११ ॥

Segmented

मार्गम् इच्छामि अहम् दत्तम् भवता पर्वत-उत्तम दक्षिणाम् अभिगन्तास्मि दिशम् कार्येण केनचित्

Analysis

Word Lemma Parse
मार्गम् मार्ग pos=n,g=m,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
दत्तम् दा pos=va,g=m,c=2,n=s,f=part
भवता भवत् pos=a,g=m,c=3,n=s
पर्वत पर्वत pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
अभिगन्तास्मि अभिगम् pos=v,p=1,n=s,l=lrt
दिशम् दिश् pos=n,g=f,c=2,n=s
कार्येण कार्य pos=n,g=n,c=3,n=s
केनचित् कश्चित् pos=n,g=n,c=3,n=s