Original

लोमश उवाच ।तच्छ्रुत्वा वचनं विप्रः सुराणां शैलमभ्यगात् ।सोऽभिगम्याब्रवीद्विन्ध्यं सदारः समुपस्थितः ॥ १० ॥

Segmented

लोमश उवाच तत् श्रुत्वा वचनम् विप्रः सुराणाम् शैलम् अभ्यगात् सो अभिगम्य अब्रवीत् विन्ध्यम् स दारः समुपस्थितः

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
विप्रः विप्र pos=n,g=m,c=1,n=s
सुराणाम् सुर pos=n,g=m,c=6,n=p
शैलम् शैल pos=n,g=m,c=2,n=s
अभ्यगात् अभिगा pos=v,p=3,n=s,l=lun
सो तद् pos=n,g=m,c=1,n=s
अभिगम्य अभिगम् pos=vi
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
विन्ध्यम् विन्ध्य pos=n,g=m,c=2,n=s
pos=i
दारः दार pos=n,g=m,c=1,n=s
समुपस्थितः समुपस्था pos=va,g=m,c=1,n=s,f=part