Original

युधिष्ठिर उवाच ।किमर्थं सहसा विन्ध्यः प्रवृद्धः क्रोधमूर्छितः ।एतदिच्छाम्यहं श्रोतुं विस्तरेण महामुने ॥ १ ॥

Segmented

युधिष्ठिर उवाच किमर्थम् सहसा विन्ध्यः प्रवृद्धः क्रोध-मूर्छितः एतद् इच्छामि अहम् श्रोतुम् विस्तरेण महा-मुने

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किमर्थम् किमर्थ pos=a,g=m,c=2,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
विन्ध्यः विन्ध्य pos=n,g=m,c=1,n=s
प्रवृद्धः प्रवृध् pos=va,g=m,c=1,n=s,f=part
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s