Original

ते प्रविश्योदधिं घोरं नक्रग्राहसमाकुलम् ।उत्सादनार्थं लोकानां रात्रौ घ्नन्ति मुनीनिह ॥ ९ ॥

Segmented

ते प्रविश्य उदधिम् घोरम् नक्र-ग्राह-समाकुलम् उत्सादन-अर्थम् लोकानाम् रात्रौ घ्नन्ति मुनीन् इह

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
प्रविश्य प्रविश् pos=vi
उदधिम् उदधि pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
नक्र नक्र pos=n,comp=y
ग्राह ग्राह pos=n,comp=y
समाकुलम् समाकुल pos=a,g=m,c=2,n=s
उत्सादन उत्सादन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
रात्रौ रात्रि pos=n,g=f,c=7,n=s
घ्नन्ति हन् pos=v,p=3,n=p,l=lat
मुनीन् मुनि pos=n,g=m,c=2,n=p
इह इह pos=i