Original

ते वृत्रं निहतं दृष्ट्वा सहस्राक्षेण धीमता ।जीवितं परिरक्षन्तः प्रविष्टा वरुणालयम् ॥ ८ ॥

Segmented

ते वृत्रम् निहतम् दृष्ट्वा सहस्राक्षेण धीमता जीवितम् परिरक्षन्तः प्रविष्टा वरुणालयम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वृत्रम् वृत्र pos=n,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
सहस्राक्षेण सहस्राक्ष pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s
परिरक्षन्तः परिरक्ष् pos=va,g=m,c=1,n=p,f=part
प्रविष्टा प्रविश् pos=va,g=m,c=1,n=p,f=part
वरुणालयम् वरुणालय pos=n,g=m,c=2,n=s