Original

कालेय इति विख्यातो गणः परमदारुणः ।तैश्च वृत्रं समाश्रित्य जगत्सर्वं प्रबाधितम् ॥ ७ ॥

Segmented

कालेय इति विख्यातो गणः परम-दारुणः तैः च वृत्रम् समाश्रित्य जगत् सर्वम् प्रबाधितम्

Analysis

Word Lemma Parse
कालेय कालेय pos=n,g=m,c=1,n=s
इति इति pos=i
विख्यातो विख्या pos=va,g=m,c=1,n=s,f=part
गणः गण pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
दारुणः दारुण pos=a,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
pos=i
वृत्रम् वृत्र pos=n,g=m,c=2,n=s
समाश्रित्य समाश्रि pos=vi
जगत् जगन्त् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
प्रबाधितम् प्रबाध् pos=va,g=n,c=1,n=s,f=part