Original

विष्णुरुवाच ।विदितं मे सुराः सर्वं प्रजानां क्षयकारणम् ।भवतां चापि वक्ष्यामि शृणुध्वं विगतज्वराः ॥ ६ ॥

Segmented

विष्णुः उवाच विदितम् मे सुराः सर्वम् प्रजानाम् क्षय-कारणम् भवताम् च अपि वक्ष्यामि शृणुध्वम् विगत-ज्वराः

Analysis

Word Lemma Parse
विष्णुः विष्णु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
सुराः सुर pos=n,g=m,c=8,n=p
सर्वम् सर्व pos=n,g=n,c=1,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
क्षय क्षय pos=n,comp=y
कारणम् कारण pos=n,g=n,c=1,n=s
भवताम् भवत् pos=a,g=m,c=6,n=p
pos=i
अपि अपि pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
शृणुध्वम् श्रु pos=v,p=2,n=p,l=lot
विगत विगम् pos=va,comp=y,f=part
ज्वराः ज्वर pos=n,g=m,c=1,n=p