Original

त्वत्प्रसादान्महाबाहो लोकाः सर्वे जगत्पते ।विनाशं नाधिगच्छेयुस्त्वया वै परिरक्षिताः ॥ ५ ॥

Segmented

त्वद्-प्रसादात् महा-बाहो लोकाः सर्वे जगत्पते विनाशम् न अधिगच्छेयुः त्वया वै परिरक्षिताः

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
जगत्पते जगत्पति pos=n,g=m,c=8,n=s
विनाशम् विनाश pos=n,g=m,c=2,n=s
pos=i
अधिगच्छेयुः अधिगम् pos=v,p=3,n=p,l=vidhilin
त्वया त्वद् pos=n,g=,c=3,n=s
वै वै pos=i
परिरक्षिताः परिरक्ष् pos=va,g=m,c=1,n=p,f=part