Original

क्षीणेषु च ब्राह्मणेषु पृथिवी क्षयमेष्यति ।ततः पृथिव्यां क्षीणायां त्रिदिवं क्षयमेष्यति ॥ ४ ॥

Segmented

क्षीणेषु च ब्राह्मणेषु पृथिवी क्षयम् एष्यति ततः पृथिव्याम् क्षीणायाम् त्रिदिवम् क्षयम् एष्यति

Analysis

Word Lemma Parse
क्षीणेषु क्षि pos=va,g=m,c=7,n=p,f=part
pos=i
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
क्षयम् क्षय pos=n,g=m,c=2,n=s
एष्यति pos=v,p=3,n=s,l=lrt
ततः ततस् pos=i
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
क्षीणायाम् क्षि pos=va,g=f,c=7,n=s,f=part
त्रिदिवम् त्रिदिव pos=n,g=n,c=1,n=s
क्षयम् क्षय pos=n,g=m,c=2,n=s
एष्यति pos=v,p=3,n=s,l=lrt