Original

इदं च समनुप्राप्तं लोकानां भयमुत्तमम् ।न च जानीम केनेमे रात्रौ वध्यन्ति ब्राह्मणाः ॥ ३ ॥

Segmented

इदम् च समनुप्राप्तम् लोकानाम् भयम् उत्तमम् न च जानीम केन इमे रात्रौ वध्यन्ति

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
समनुप्राप्तम् समनुप्राप् pos=va,g=n,c=1,n=s,f=part
लोकानाम् लोक pos=n,g=m,c=6,n=p
भयम् भय pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
pos=i
pos=i
जानीम ज्ञा pos=v,p=1,n=p,l=lot
केन pos=n,g=m,c=3,n=s
इमे इदम् pos=n,g=m,c=1,n=p
रात्रौ रात्रि pos=n,g=f,c=7,n=s
वध्यन्ति ब्राह्मण pos=n,g=m,c=1,n=p