Original

लोका ह्येवं वर्तयन्ति अन्योन्यं समुपाश्रिताः ।त्वत्प्रसादान्निरुद्विग्नास्त्वयैव परिरक्षिताः ॥ २ ॥

Segmented

लोका हि एवम् वर्तयन्ति अन्योन्यम् समुपाश्रिताः त्वद्-प्रसादात् निरुद्विग्नास् त्वया एव परिरक्षिताः

Analysis

Word Lemma Parse
लोका लोक pos=n,g=m,c=1,n=p
हि हि pos=i
एवम् एवम् pos=i
वर्तयन्ति वर्तय् pos=v,p=3,n=p,l=lat
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
समुपाश्रिताः समुपाश्रि pos=va,g=m,c=1,n=p,f=part
त्वद् त्वद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
निरुद्विग्नास् निरुद्विग्न pos=a,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
एव एव pos=i
परिरक्षिताः परिरक्ष् pos=va,g=m,c=1,n=p,f=part