Original

अस्माकं भयभीतानां नित्यशो भगवान्गतिः ।ततस्त्वार्ताः प्रयाचामस्त्वां वरं वरदो ह्यसि ॥ १७ ॥

Segmented

अस्माकम् भय-भीतानाम् नित्यशो भगवान् गतिः ततस् तु आर्ताः प्रयाचामस् त्वाम् वरम् वर-दः हि असि

Analysis

Word Lemma Parse
अस्माकम् मद् pos=n,g=,c=6,n=p
भय भय pos=n,comp=y
भीतानाम् भी pos=va,g=m,c=6,n=p,f=part
नित्यशो नित्यशस् pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
ततस् ततस् pos=i
तु तु pos=i
आर्ताः आर्त pos=a,g=m,c=1,n=p
प्रयाचामस् प्रयाच् pos=v,p=1,n=p,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
वरम् वर pos=n,g=m,c=2,n=s
वर वर pos=n,comp=y
दः pos=a,g=m,c=1,n=s
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat