Original

तमसा चावृते लोके मृत्युनाभ्यर्दिताः प्रजाः ।त्वामेव नाथमासाद्य निर्वृतिं परमां गताः ॥ १६ ॥

Segmented

तमसा च आवृते लोके मृत्युना अभ्यर्दय् प्रजाः त्वाम् एव नाथम् आसाद्य निर्वृतिम् परमाम् गताः

Analysis

Word Lemma Parse
तमसा तमस् pos=n,g=n,c=3,n=s
pos=i
आवृते आवृ pos=va,g=m,c=7,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
मृत्युना मृत्यु pos=n,g=m,c=3,n=s
अभ्यर्दय् अभ्यर्दय् pos=va,g=f,c=1,n=p,f=part
प्रजाः प्रजा pos=n,g=f,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
एव एव pos=i
नाथम् नाथ pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
निर्वृतिम् निर्वृति pos=n,g=f,c=2,n=s
परमाम् परम pos=a,g=f,c=2,n=s
गताः गम् pos=va,g=f,c=1,n=p,f=part