Original

क्रोधात्प्रवृद्धः सहसा भास्करस्य नगोत्तमः ।वचस्तवानतिक्रामन्विन्ध्यः शैलो न वर्धते ॥ १५ ॥

Segmented

क्रोधात् प्रवृद्धः सहसा भास्करस्य नग-उत्तमः वचस् ते अनतिक्रामत् विन्ध्यः शैलो न वर्धते

Analysis

Word Lemma Parse
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
प्रवृद्धः प्रवृध् pos=va,g=m,c=1,n=s,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
भास्करस्य भास्कर pos=n,g=m,c=6,n=s
नग नग pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
वचस् वचस् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
अनतिक्रामत् अनतिक्रामत् pos=a,g=m,c=1,n=s
विन्ध्यः विन्ध्य pos=n,g=m,c=1,n=s
शैलो शैल pos=n,g=m,c=1,n=s
pos=i
वर्धते वृध् pos=v,p=3,n=s,l=lat