Original

देवा ऊचुः ।नहुषेणाभितप्तानां त्वं लोकानां गतिः पुरा ।भ्रंशितश्च सुरैश्वर्याल्लोकार्थं लोककण्टकः ॥ १४ ॥

Segmented

देवा ऊचुः नहुषेन अभितप्तानाम् त्वम् लोकानाम् गतिः पुरा भ्रंशितः च सुर-ऐश्वर्यात् लोक-अर्थम् लोक-कण्टकः

Analysis

Word Lemma Parse
देवा देव pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
नहुषेन नहुष pos=n,g=m,c=3,n=s
अभितप्तानाम् अभितप् pos=va,g=m,c=6,n=p,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
गतिः गति pos=n,g=f,c=1,n=s
पुरा पुरा pos=i
भ्रंशितः भ्रंशय् pos=va,g=m,c=1,n=s,f=part
pos=i
सुर सुर pos=n,comp=y
ऐश्वर्यात् ऐश्वर्य pos=n,g=n,c=5,n=s
लोक लोक pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
लोक लोक pos=n,comp=y
कण्टकः कण्टक pos=n,g=m,c=1,n=s