Original

तेऽभिगम्य महात्मानं मैत्रावरुणिमच्युतम् ।आश्रमस्थं तपोराशिं कर्मभिः स्वैरभिष्टुवन् ॥ १३ ॥

Segmented

ते ऽभिगम्य महात्मानम् मैत्रावरुणिम् अच्युतम् आश्रम-स्थम् तपः-राशिम् कर्मभिः स्वैः अभिष्टुवन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽभिगम्य अभिगम् pos=vi
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
मैत्रावरुणिम् मैत्रावरुणि pos=n,g=m,c=2,n=s
अच्युतम् अच्युत pos=a,g=m,c=2,n=s
आश्रम आश्रम pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
तपः तपस् pos=n,comp=y
राशिम् राशि pos=n,g=m,c=2,n=s
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
स्वैः स्व pos=a,g=n,c=3,n=p
अभिष्टुवन् अभिष्टु pos=v,p=3,n=p,l=lun