Original

तत्रापश्यन्महात्मानं वारुणिं दीप्ततेजसम् ।उपास्यमानमृषिभिर्देवैरिव पितामहम् ॥ १२ ॥

Segmented

तत्र अपश्यत् महात्मानम् वारुणिम् दीप्त-तेजसम् उपास्यमानम् ऋषिभिः देवैः इव पितामहम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
वारुणिम् वारुणि pos=n,g=m,c=2,n=s
दीप्त दीप् pos=va,comp=y,f=part
तेजसम् तेजस् pos=n,g=m,c=2,n=s
उपास्यमानम् उपास् pos=va,g=m,c=2,n=s,f=part
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
देवैः देव pos=n,g=m,c=3,n=p
इव इव pos=i
पितामहम् पितामह pos=n,g=m,c=2,n=s