Original

न तु शक्याः क्षयं नेतुं समुद्राश्रयगा हि ते ।समुद्रस्य क्षये बुद्धिर्भवद्भिः संप्रधार्यताम् ।अगस्त्येन विना को हि शक्तोऽन्योऽर्णवशोषणे ॥ १० ॥

Segmented

न तु शक्याः क्षयम् नेतुम् समुद्र-आश्रय-गा हि ते समुद्रस्य क्षये बुद्धिः भवद्भिः सम्प्रधार्यताम् अगस्त्येन विना को हि शक्तो ऽन्यो अर्णव-शोषणे

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
शक्याः शक्य pos=a,g=m,c=1,n=p
क्षयम् क्षय pos=n,g=m,c=2,n=s
नेतुम् नी pos=vi
समुद्र समुद्र pos=n,comp=y
आश्रय आश्रय pos=n,comp=y
गा pos=a,g=f,c=1,n=s
हि हि pos=i
ते तद् pos=n,g=m,c=1,n=p
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
क्षये क्षय pos=n,g=m,c=7,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
भवद्भिः भवत् pos=a,g=m,c=3,n=p
सम्प्रधार्यताम् सम्प्रधारय् pos=v,p=3,n=s,l=lot
अगस्त्येन अगस्त्य pos=n,g=m,c=3,n=s
विना विना pos=i
को pos=n,g=m,c=1,n=s
हि हि pos=i
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
ऽन्यो अन्य pos=n,g=m,c=1,n=s
अर्णव अर्णव pos=n,comp=y
शोषणे शोषण pos=n,g=n,c=7,n=s