Original

देवा ऊचुः ।इतः प्रदानाद्वर्तन्ते प्रजाः सर्वाश्चतुर्विधाः ।ता भाविता भावयन्ति हव्यकव्यैर्दिवौकसः ॥ १ ॥

Segmented

देवा ऊचुः इतः प्रदानाद् वर्तन्ते प्रजाः सर्वाः चतुर्विध ता भाविता भावयन्ति हव्य-कव्यैः दिवौकसः

Analysis

Word Lemma Parse
देवा देव pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
इतः इतस् pos=i
प्रदानाद् प्रदान pos=n,g=n,c=5,n=s
वर्तन्ते वृत् pos=v,p=3,n=p,l=lat
प्रजाः प्रजा pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
चतुर्विध चतुर्विध pos=a,g=f,c=1,n=p
ता तद् pos=n,g=f,c=1,n=p
भाविता भावय् pos=va,g=f,c=1,n=p,f=part
भावयन्ति भावय् pos=v,p=3,n=p,l=lat
हव्य हव्य pos=n,comp=y
कव्यैः कव्य pos=n,g=n,c=3,n=p
दिवौकसः दिवौकस् pos=n,g=m,c=2,n=p