Original

क्षीणमांसैर्विरुधिरैर्विमज्जान्त्रैर्विसंधिभिः ।आकीर्णैराचिता भूमिः शङ्खानामिव राशिभिः ॥ ९ ॥

Segmented

क्षीण-मांसैः विरुधिरैः विमज्ज-अन्त्रैः विसंधिभिः आकीर्णैः आचिता भूमिः शङ्खानाम् इव राशिभिः

Analysis

Word Lemma Parse
क्षीण क्षि pos=va,comp=y,f=part
मांसैः मांस pos=n,g=n,c=3,n=p
विरुधिरैः विरुधिर pos=a,g=n,c=3,n=p
विमज्ज विमज्ज pos=a,comp=y
अन्त्रैः अन्त्र pos=n,g=n,c=3,n=p
विसंधिभिः विसंधि pos=a,g=n,c=3,n=p
आकीर्णैः आकृ pos=va,g=n,c=3,n=p,f=part
आचिता आचि pos=va,g=f,c=1,n=s,f=part
भूमिः भूमि pos=n,g=f,c=1,n=s
शङ्खानाम् शङ्ख pos=n,g=m,c=6,n=p
इव इव pos=i
राशिभिः राशि pos=n,g=m,c=3,n=p