Original

न चैनानन्वबुध्यन्त मनुजा मनुजोत्तम ।एवं प्रवृत्तान्दैत्यांस्तांस्तापसेषु तपस्विषु ॥ ७ ॥

Segmented

न च एनान् अन्वबुध्यन्त मनुजा मनुज-उत्तम एवम् प्रवृत्तान् दैत्यांस् तांस् तापसेषु तपस्विषु

Analysis

Word Lemma Parse
pos=i
pos=i
एनान् एनद् pos=n,g=m,c=2,n=p
अन्वबुध्यन्त अनुबुध् pos=v,p=3,n=p,l=lan
मनुजा मनुज pos=n,g=m,c=1,n=p
मनुज मनुज pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
एवम् एवम् pos=i
प्रवृत्तान् प्रवृत् pos=va,g=m,c=2,n=p,f=part
दैत्यांस् दैत्य pos=n,g=m,c=2,n=p
तांस् तद् pos=n,g=m,c=2,n=p
तापसेषु तापस pos=n,g=m,c=7,n=p
तपस्विषु तपस्विन् pos=n,g=m,c=7,n=p