Original

च्यवनस्याश्रमं गत्वा पुण्यं द्विजनिषेवितम् ।फलमूलाशनानां हि मुनीनां भक्षितं शतम् ॥ ४ ॥

Segmented

च्यवनस्य आश्रमम् गत्वा पुण्यम् द्विज-निषेवितम् फल-मूल-अशनानाम् हि मुनीनाम् भक्षितम् शतम्

Analysis

Word Lemma Parse
च्यवनस्य च्यवन pos=n,g=m,c=6,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
द्विज द्विज pos=n,comp=y
निषेवितम् निषेव् pos=va,g=m,c=2,n=s,f=part
फल फल pos=n,comp=y
मूल मूल pos=n,comp=y
अशनानाम् अशन pos=n,g=m,c=6,n=p
हि हि pos=i
मुनीनाम् मुनि pos=n,g=m,c=6,n=p
भक्षितम् भक्षय् pos=va,g=n,c=1,n=s,f=part
शतम् शत pos=n,g=n,c=1,n=s