Original

वसिष्ठस्याश्रमे विप्रा भक्षितास्तैर्दुरात्मभिः ।अशीतिशतमष्टौ च नव चान्ये तपस्विनः ॥ ३ ॥

Segmented

वसिष्ठस्य आश्रमे विप्रा भक्षिताः तैः दुरात्मभिः अशीति-शतम् अष्टौ च नव च अन्ये तपस्विनः

Analysis

Word Lemma Parse
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
आश्रमे आश्रम pos=n,g=m,c=7,n=s
विप्रा विप्र pos=n,g=m,c=1,n=p
भक्षिताः भक्षय् pos=va,g=m,c=1,n=p,f=part
तैः तद् pos=n,g=m,c=3,n=p
दुरात्मभिः दुरात्मन् pos=a,g=m,c=3,n=p
अशीति अशीति pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
अष्टौ अष्टन् pos=n,g=m,c=1,n=p
pos=i
नव नवन् pos=n,g=n,c=1,n=s
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p