Original

तस्मात्त्वां देव देवेश लोकार्थं ज्ञापयामहे ।रक्ष लोकांश्च देवांश्च शक्रं च महतो भयात् ॥ २४ ॥

Segmented

तस्मात् त्वाम् देव देवेश लोक-अर्थम् ज्ञापयामहे रक्ष लोकांः च देवांः च शक्रम् च महतो भयात्

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=n,c=5,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
देव देव pos=n,g=m,c=8,n=s
देवेश देवेश pos=n,g=m,c=8,n=s
लोक लोक pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ज्ञापयामहे ज्ञापय् pos=v,p=1,n=p,l=lat
रक्ष रक्ष् pos=v,p=2,n=s,l=lot
लोकांः लोक pos=n,g=m,c=2,n=p
pos=i
देवांः देव pos=n,g=m,c=2,n=p
pos=i
शक्रम् शक्र pos=n,g=m,c=2,n=s
pos=i
महतो महत् pos=a,g=n,c=5,n=s
भयात् भय pos=n,g=n,c=5,n=s