Original

एवमादीनि कर्माणि येषां संख्या न विद्यते ।अस्माकं भयभीतानां त्वं गतिर्मधुसूदन ॥ २३ ॥

Segmented

एवमादीनि कर्माणि येषाम् संख्या न विद्यते अस्माकम् भय-भीतानाम् त्वम् गतिः मधुसूदन

Analysis

Word Lemma Parse
एवमादीनि एवमादि pos=a,g=n,c=1,n=p
कर्माणि कर्मन् pos=n,g=n,c=1,n=p
येषाम् यद् pos=n,g=n,c=6,n=p
संख्या संख्या pos=n,g=f,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
अस्माकम् मद् pos=n,g=,c=6,n=p
भय भय pos=n,comp=y
भीतानाम् भी pos=va,g=m,c=6,n=p,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s