Original

असुरश्च महेष्वासो जम्भ इत्यभिविश्रुतः ।यज्ञक्षोभकरः क्रूरस्त्वयैव विनिपातितः ॥ २२ ॥

Segmented

असुरः च महा-इष्वासः जम्भ इति अभिविश्रुतः यज्ञ-क्षोभ-करः क्रूरस् त्वया एव विनिपातितः

Analysis

Word Lemma Parse
असुरः असुर pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
जम्भ जम्भ pos=n,g=m,c=1,n=s
इति इति pos=i
अभिविश्रुतः अभिविश्रु pos=va,g=m,c=1,n=s,f=part
यज्ञ यज्ञ pos=n,comp=y
क्षोभ क्षोभ pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
क्रूरस् क्रूर pos=a,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
एव एव pos=i
विनिपातितः विनिपातय् pos=va,g=m,c=1,n=s,f=part